Declension table of ?prajātimat

Deva

NeuterSingularDualPlural
Nominativeprajātimat prajātimantī prajātimatī prajātimanti
Vocativeprajātimat prajātimantī prajātimatī prajātimanti
Accusativeprajātimat prajātimantī prajātimatī prajātimanti
Instrumentalprajātimatā prajātimadbhyām prajātimadbhiḥ
Dativeprajātimate prajātimadbhyām prajātimadbhyaḥ
Ablativeprajātimataḥ prajātimadbhyām prajātimadbhyaḥ
Genitiveprajātimataḥ prajātimatoḥ prajātimatām
Locativeprajātimati prajātimatoḥ prajātimatsu

Adverb -prajātimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria