Declension table of ?prajātimat

Deva

MasculineSingularDualPlural
Nominativeprajātimān prajātimantau prajātimantaḥ
Vocativeprajātiman prajātimantau prajātimantaḥ
Accusativeprajātimantam prajātimantau prajātimataḥ
Instrumentalprajātimatā prajātimadbhyām prajātimadbhiḥ
Dativeprajātimate prajātimadbhyām prajātimadbhyaḥ
Ablativeprajātimataḥ prajātimadbhyām prajātimadbhyaḥ
Genitiveprajātimataḥ prajātimatoḥ prajātimatām
Locativeprajātimati prajātimatoḥ prajātimatsu

Compound prajātimat -

Adverb -prajātimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria