Declension table of ?prajātīrtha

Deva

NeuterSingularDualPlural
Nominativeprajātīrtham prajātīrthe prajātīrthāni
Vocativeprajātīrtha prajātīrthe prajātīrthāni
Accusativeprajātīrtham prajātīrthe prajātīrthāni
Instrumentalprajātīrthena prajātīrthābhyām prajātīrthaiḥ
Dativeprajātīrthāya prajātīrthābhyām prajātīrthebhyaḥ
Ablativeprajātīrthāt prajātīrthābhyām prajātīrthebhyaḥ
Genitiveprajātīrthasya prajātīrthayoḥ prajātīrthānām
Locativeprajātīrthe prajātīrthayoḥ prajātīrtheṣu

Compound prajātīrtha -

Adverb -prajātīrtham -prajātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria