Declension table of ?prajātantu

Deva

MasculineSingularDualPlural
Nominativeprajātantuḥ prajātantū prajātantavaḥ
Vocativeprajātanto prajātantū prajātantavaḥ
Accusativeprajātantum prajātantū prajātantūn
Instrumentalprajātantunā prajātantubhyām prajātantubhiḥ
Dativeprajātantave prajātantubhyām prajātantubhyaḥ
Ablativeprajātantoḥ prajātantubhyām prajātantubhyaḥ
Genitiveprajātantoḥ prajātantvoḥ prajātantūnām
Locativeprajātantau prajātantvoḥ prajātantuṣu

Compound prajātantu -

Adverb -prajātantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria