Declension table of ?prajātā

Deva

FeminineSingularDualPlural
Nominativeprajātā prajāte prajātāḥ
Vocativeprajāte prajāte prajātāḥ
Accusativeprajātām prajāte prajātāḥ
Instrumentalprajātayā prajātābhyām prajātābhiḥ
Dativeprajātāyai prajātābhyām prajātābhyaḥ
Ablativeprajātāyāḥ prajātābhyām prajātābhyaḥ
Genitiveprajātāyāḥ prajātayoḥ prajātānām
Locativeprajātāyām prajātayoḥ prajātāsu

Adverb -prajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria