Declension table of ?prajāpayitṛ

Deva

MasculineSingularDualPlural
Nominativeprajāpayitā prajāpayitārau prajāpayitāraḥ
Vocativeprajāpayitaḥ prajāpayitārau prajāpayitāraḥ
Accusativeprajāpayitāram prajāpayitārau prajāpayitṝn
Instrumentalprajāpayitrā prajāpayitṛbhyām prajāpayitṛbhiḥ
Dativeprajāpayitre prajāpayitṛbhyām prajāpayitṛbhyaḥ
Ablativeprajāpayituḥ prajāpayitṛbhyām prajāpayitṛbhyaḥ
Genitiveprajāpayituḥ prajāpayitroḥ prajāpayitṝṇām
Locativeprajāpayitari prajāpayitroḥ prajāpayitṛṣu

Compound prajāpayitṛ -

Adverb -prajāpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria