Declension table of ?prajāpatiyajña

Deva

MasculineSingularDualPlural
Nominativeprajāpatiyajñaḥ prajāpatiyajñau prajāpatiyajñāḥ
Vocativeprajāpatiyajña prajāpatiyajñau prajāpatiyajñāḥ
Accusativeprajāpatiyajñam prajāpatiyajñau prajāpatiyajñān
Instrumentalprajāpatiyajñena prajāpatiyajñābhyām prajāpatiyajñaiḥ prajāpatiyajñebhiḥ
Dativeprajāpatiyajñāya prajāpatiyajñābhyām prajāpatiyajñebhyaḥ
Ablativeprajāpatiyajñāt prajāpatiyajñābhyām prajāpatiyajñebhyaḥ
Genitiveprajāpatiyajñasya prajāpatiyajñayoḥ prajāpatiyajñānām
Locativeprajāpatiyajñe prajāpatiyajñayoḥ prajāpatiyajñeṣu

Compound prajāpatiyajña -

Adverb -prajāpatiyajñam -prajāpatiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria