Declension table of ?prajāpatisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeprajāpatisṛṣṭā prajāpatisṛṣṭe prajāpatisṛṣṭāḥ
Vocativeprajāpatisṛṣṭe prajāpatisṛṣṭe prajāpatisṛṣṭāḥ
Accusativeprajāpatisṛṣṭām prajāpatisṛṣṭe prajāpatisṛṣṭāḥ
Instrumentalprajāpatisṛṣṭayā prajāpatisṛṣṭābhyām prajāpatisṛṣṭābhiḥ
Dativeprajāpatisṛṣṭāyai prajāpatisṛṣṭābhyām prajāpatisṛṣṭābhyaḥ
Ablativeprajāpatisṛṣṭāyāḥ prajāpatisṛṣṭābhyām prajāpatisṛṣṭābhyaḥ
Genitiveprajāpatisṛṣṭāyāḥ prajāpatisṛṣṭayoḥ prajāpatisṛṣṭānām
Locativeprajāpatisṛṣṭāyām prajāpatisṛṣṭayoḥ prajāpatisṛṣṭāsu

Adverb -prajāpatisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria