Declension table of ?prajāpatisṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeprajāpatisṛṣṭam prajāpatisṛṣṭe prajāpatisṛṣṭāni
Vocativeprajāpatisṛṣṭa prajāpatisṛṣṭe prajāpatisṛṣṭāni
Accusativeprajāpatisṛṣṭam prajāpatisṛṣṭe prajāpatisṛṣṭāni
Instrumentalprajāpatisṛṣṭena prajāpatisṛṣṭābhyām prajāpatisṛṣṭaiḥ
Dativeprajāpatisṛṣṭāya prajāpatisṛṣṭābhyām prajāpatisṛṣṭebhyaḥ
Ablativeprajāpatisṛṣṭāt prajāpatisṛṣṭābhyām prajāpatisṛṣṭebhyaḥ
Genitiveprajāpatisṛṣṭasya prajāpatisṛṣṭayoḥ prajāpatisṛṣṭānām
Locativeprajāpatisṛṣṭe prajāpatisṛṣṭayoḥ prajāpatisṛṣṭeṣu

Compound prajāpatisṛṣṭa -

Adverb -prajāpatisṛṣṭam -prajāpatisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria