Declension table of ?prajāpatipati

Deva

MasculineSingularDualPlural
Nominativeprajāpatipatiḥ prajāpatipatī prajāpatipatayaḥ
Vocativeprajāpatipate prajāpatipatī prajāpatipatayaḥ
Accusativeprajāpatipatim prajāpatipatī prajāpatipatīn
Instrumentalprajāpatipatinā prajāpatipatibhyām prajāpatipatibhiḥ
Dativeprajāpatipataye prajāpatipatibhyām prajāpatipatibhyaḥ
Ablativeprajāpatipateḥ prajāpatipatibhyām prajāpatipatibhyaḥ
Genitiveprajāpatipateḥ prajāpatipatyoḥ prajāpatipatīnām
Locativeprajāpatipatau prajāpatipatyoḥ prajāpatipatiṣu

Compound prajāpatipati -

Adverb -prajāpatipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria