Declension table of ?prajāpatinivāsinī

Deva

FeminineSingularDualPlural
Nominativeprajāpatinivāsinī prajāpatinivāsinyau prajāpatinivāsinyaḥ
Vocativeprajāpatinivāsini prajāpatinivāsinyau prajāpatinivāsinyaḥ
Accusativeprajāpatinivāsinīm prajāpatinivāsinyau prajāpatinivāsinīḥ
Instrumentalprajāpatinivāsinyā prajāpatinivāsinībhyām prajāpatinivāsinībhiḥ
Dativeprajāpatinivāsinyai prajāpatinivāsinībhyām prajāpatinivāsinībhyaḥ
Ablativeprajāpatinivāsinyāḥ prajāpatinivāsinībhyām prajāpatinivāsinībhyaḥ
Genitiveprajāpatinivāsinyāḥ prajāpatinivāsinyoḥ prajāpatinivāsinīnām
Locativeprajāpatinivāsinyām prajāpatinivāsinyoḥ prajāpatinivāsinīṣu

Compound prajāpatinivāsini - prajāpatinivāsinī -

Adverb -prajāpatinivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria