Declension table of ?prajāpatimukhā

Deva

FeminineSingularDualPlural
Nominativeprajāpatimukhā prajāpatimukhe prajāpatimukhāḥ
Vocativeprajāpatimukhe prajāpatimukhe prajāpatimukhāḥ
Accusativeprajāpatimukhām prajāpatimukhe prajāpatimukhāḥ
Instrumentalprajāpatimukhayā prajāpatimukhābhyām prajāpatimukhābhiḥ
Dativeprajāpatimukhāyai prajāpatimukhābhyām prajāpatimukhābhyaḥ
Ablativeprajāpatimukhāyāḥ prajāpatimukhābhyām prajāpatimukhābhyaḥ
Genitiveprajāpatimukhāyāḥ prajāpatimukhayoḥ prajāpatimukhānām
Locativeprajāpatimukhāyām prajāpatimukhayoḥ prajāpatimukhāsu

Adverb -prajāpatimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria