Declension table of ?prajāpatimukha

Deva

NeuterSingularDualPlural
Nominativeprajāpatimukham prajāpatimukhe prajāpatimukhāni
Vocativeprajāpatimukha prajāpatimukhe prajāpatimukhāni
Accusativeprajāpatimukham prajāpatimukhe prajāpatimukhāni
Instrumentalprajāpatimukhena prajāpatimukhābhyām prajāpatimukhaiḥ
Dativeprajāpatimukhāya prajāpatimukhābhyām prajāpatimukhebhyaḥ
Ablativeprajāpatimukhāt prajāpatimukhābhyām prajāpatimukhebhyaḥ
Genitiveprajāpatimukhasya prajāpatimukhayoḥ prajāpatimukhānām
Locativeprajāpatimukhe prajāpatimukhayoḥ prajāpatimukheṣu

Compound prajāpatimukha -

Adverb -prajāpatimukham -prajāpatimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria