Declension table of ?prajāpatimukha

Deva

MasculineSingularDualPlural
Nominativeprajāpatimukhaḥ prajāpatimukhau prajāpatimukhāḥ
Vocativeprajāpatimukha prajāpatimukhau prajāpatimukhāḥ
Accusativeprajāpatimukham prajāpatimukhau prajāpatimukhān
Instrumentalprajāpatimukhena prajāpatimukhābhyām prajāpatimukhaiḥ prajāpatimukhebhiḥ
Dativeprajāpatimukhāya prajāpatimukhābhyām prajāpatimukhebhyaḥ
Ablativeprajāpatimukhāt prajāpatimukhābhyām prajāpatimukhebhyaḥ
Genitiveprajāpatimukhasya prajāpatimukhayoḥ prajāpatimukhānām
Locativeprajāpatimukhe prajāpatimukhayoḥ prajāpatimukheṣu

Compound prajāpatimukha -

Adverb -prajāpatimukham -prajāpatimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria