Declension table of ?prajāpatigṛhīta

Deva

MasculineSingularDualPlural
Nominativeprajāpatigṛhītaḥ prajāpatigṛhītau prajāpatigṛhītāḥ
Vocativeprajāpatigṛhīta prajāpatigṛhītau prajāpatigṛhītāḥ
Accusativeprajāpatigṛhītam prajāpatigṛhītau prajāpatigṛhītān
Instrumentalprajāpatigṛhītena prajāpatigṛhītābhyām prajāpatigṛhītaiḥ prajāpatigṛhītebhiḥ
Dativeprajāpatigṛhītāya prajāpatigṛhītābhyām prajāpatigṛhītebhyaḥ
Ablativeprajāpatigṛhītāt prajāpatigṛhītābhyām prajāpatigṛhītebhyaḥ
Genitiveprajāpatigṛhītasya prajāpatigṛhītayoḥ prajāpatigṛhītānām
Locativeprajāpatigṛhīte prajāpatigṛhītayoḥ prajāpatigṛhīteṣu

Compound prajāpatigṛhīta -

Adverb -prajāpatigṛhītam -prajāpatigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria