Declension table of ?prajāpatidatta

Deva

MasculineSingularDualPlural
Nominativeprajāpatidattaḥ prajāpatidattau prajāpatidattāḥ
Vocativeprajāpatidatta prajāpatidattau prajāpatidattāḥ
Accusativeprajāpatidattam prajāpatidattau prajāpatidattān
Instrumentalprajāpatidattena prajāpatidattābhyām prajāpatidattaiḥ prajāpatidattebhiḥ
Dativeprajāpatidattāya prajāpatidattābhyām prajāpatidattebhyaḥ
Ablativeprajāpatidattāt prajāpatidattābhyām prajāpatidattebhyaḥ
Genitiveprajāpatidattasya prajāpatidattayoḥ prajāpatidattānām
Locativeprajāpatidatte prajāpatidattayoḥ prajāpatidatteṣu

Compound prajāpatidatta -

Adverb -prajāpatidattam -prajāpatidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria