Declension table of ?prajāpaticitā

Deva

FeminineSingularDualPlural
Nominativeprajāpaticitā prajāpaticite prajāpaticitāḥ
Vocativeprajāpaticite prajāpaticite prajāpaticitāḥ
Accusativeprajāpaticitām prajāpaticite prajāpaticitāḥ
Instrumentalprajāpaticitayā prajāpaticitābhyām prajāpaticitābhiḥ
Dativeprajāpaticitāyai prajāpaticitābhyām prajāpaticitābhyaḥ
Ablativeprajāpaticitāyāḥ prajāpaticitābhyām prajāpaticitābhyaḥ
Genitiveprajāpaticitāyāḥ prajāpaticitayoḥ prajāpaticitānām
Locativeprajāpaticitāyām prajāpaticitayoḥ prajāpaticitāsu

Adverb -prajāpaticitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria