Declension table of ?prajāpaticita

Deva

NeuterSingularDualPlural
Nominativeprajāpaticitam prajāpaticite prajāpaticitāni
Vocativeprajāpaticita prajāpaticite prajāpaticitāni
Accusativeprajāpaticitam prajāpaticite prajāpaticitāni
Instrumentalprajāpaticitena prajāpaticitābhyām prajāpaticitaiḥ
Dativeprajāpaticitāya prajāpaticitābhyām prajāpaticitebhyaḥ
Ablativeprajāpaticitāt prajāpaticitābhyām prajāpaticitebhyaḥ
Genitiveprajāpaticitasya prajāpaticitayoḥ prajāpaticitānām
Locativeprajāpaticite prajāpaticitayoḥ prajāpaticiteṣu

Compound prajāpaticita -

Adverb -prajāpaticitam -prajāpaticitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria