Declension table of ?prajāpaticita

Deva

MasculineSingularDualPlural
Nominativeprajāpaticitaḥ prajāpaticitau prajāpaticitāḥ
Vocativeprajāpaticita prajāpaticitau prajāpaticitāḥ
Accusativeprajāpaticitam prajāpaticitau prajāpaticitān
Instrumentalprajāpaticitena prajāpaticitābhyām prajāpaticitaiḥ prajāpaticitebhiḥ
Dativeprajāpaticitāya prajāpaticitābhyām prajāpaticitebhyaḥ
Ablativeprajāpaticitāt prajāpaticitābhyām prajāpaticitebhyaḥ
Genitiveprajāpaticitasya prajāpaticitayoḥ prajāpaticitānām
Locativeprajāpaticite prajāpaticitayoḥ prajāpaticiteṣu

Compound prajāpaticita -

Adverb -prajāpaticitam -prajāpaticitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria