Declension table of prajāpati

Deva

MasculineSingularDualPlural
Nominativeprajāpatiḥ prajāpatī prajāpatayaḥ
Vocativeprajāpate prajāpatī prajāpatayaḥ
Accusativeprajāpatim prajāpatī prajāpatīn
Instrumentalprajāpatinā prajāpatibhyām prajāpatibhiḥ
Dativeprajāpataye prajāpatibhyām prajāpatibhyaḥ
Ablativeprajāpateḥ prajāpatibhyām prajāpatibhyaḥ
Genitiveprajāpateḥ prajāpatyoḥ prajāpatīnām
Locativeprajāpatau prajāpatyoḥ prajāpatiṣu

Compound prajāpati -

Adverb -prajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria