Declension table of ?prajāpaddhati

Deva

FeminineSingularDualPlural
Nominativeprajāpaddhatiḥ prajāpaddhatī prajāpaddhatayaḥ
Vocativeprajāpaddhate prajāpaddhatī prajāpaddhatayaḥ
Accusativeprajāpaddhatim prajāpaddhatī prajāpaddhatīḥ
Instrumentalprajāpaddhatyā prajāpaddhatibhyām prajāpaddhatibhiḥ
Dativeprajāpaddhatyai prajāpaddhataye prajāpaddhatibhyām prajāpaddhatibhyaḥ
Ablativeprajāpaddhatyāḥ prajāpaddhateḥ prajāpaddhatibhyām prajāpaddhatibhyaḥ
Genitiveprajāpaddhatyāḥ prajāpaddhateḥ prajāpaddhatyoḥ prajāpaddhatīnām
Locativeprajāpaddhatyām prajāpaddhatau prajāpaddhatyoḥ prajāpaddhatiṣu

Compound prajāpaddhati -

Adverb -prajāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria