Declension table of ?prajāpālya

Deva

NeuterSingularDualPlural
Nominativeprajāpālyam prajāpālye prajāpālyāni
Vocativeprajāpālya prajāpālye prajāpālyāni
Accusativeprajāpālyam prajāpālye prajāpālyāni
Instrumentalprajāpālyena prajāpālyābhyām prajāpālyaiḥ
Dativeprajāpālyāya prajāpālyābhyām prajāpālyebhyaḥ
Ablativeprajāpālyāt prajāpālyābhyām prajāpālyebhyaḥ
Genitiveprajāpālyasya prajāpālyayoḥ prajāpālyānām
Locativeprajāpālye prajāpālyayoḥ prajāpālyeṣu

Compound prajāpālya -

Adverb -prajāpālyam -prajāpālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria