Declension table of ?prajānuka

Deva

MasculineSingularDualPlural
Nominativeprajānukaḥ prajānukau prajānukāḥ
Vocativeprajānuka prajānukau prajānukāḥ
Accusativeprajānukam prajānukau prajānukān
Instrumentalprajānukena prajānukābhyām prajānukaiḥ prajānukebhiḥ
Dativeprajānukāya prajānukābhyām prajānukebhyaḥ
Ablativeprajānukāt prajānukābhyām prajānukebhyaḥ
Genitiveprajānukasya prajānukayoḥ prajānukānām
Locativeprajānuke prajānukayoḥ prajānukeṣu

Compound prajānuka -

Adverb -prajānukam -prajānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria