Declension table of ?prajāniṣeka

Deva

MasculineSingularDualPlural
Nominativeprajāniṣekaḥ prajāniṣekau prajāniṣekāḥ
Vocativeprajāniṣeka prajāniṣekau prajāniṣekāḥ
Accusativeprajāniṣekam prajāniṣekau prajāniṣekān
Instrumentalprajāniṣekeṇa prajāniṣekābhyām prajāniṣekaiḥ prajāniṣekebhiḥ
Dativeprajāniṣekāya prajāniṣekābhyām prajāniṣekebhyaḥ
Ablativeprajāniṣekāt prajāniṣekābhyām prajāniṣekebhyaḥ
Genitiveprajāniṣekasya prajāniṣekayoḥ prajāniṣekāṇām
Locativeprajāniṣeke prajāniṣekayoḥ prajāniṣekeṣu

Compound prajāniṣeka -

Adverb -prajāniṣekam -prajāniṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria