Declension table of ?prajānātha

Deva

MasculineSingularDualPlural
Nominativeprajānāthaḥ prajānāthau prajānāthāḥ
Vocativeprajānātha prajānāthau prajānāthāḥ
Accusativeprajānātham prajānāthau prajānāthān
Instrumentalprajānāthena prajānāthābhyām prajānāthaiḥ prajānāthebhiḥ
Dativeprajānāthāya prajānāthābhyām prajānāthebhyaḥ
Ablativeprajānāthāt prajānāthābhyām prajānāthebhyaḥ
Genitiveprajānāthasya prajānāthayoḥ prajānāthānām
Locativeprajānāthe prajānāthayoḥ prajānātheṣu

Compound prajānātha -

Adverb -prajānātham -prajānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria