Declension table of ?prajāmṛtatva

Deva

NeuterSingularDualPlural
Nominativeprajāmṛtatvam prajāmṛtatve prajāmṛtatvāni
Vocativeprajāmṛtatva prajāmṛtatve prajāmṛtatvāni
Accusativeprajāmṛtatvam prajāmṛtatve prajāmṛtatvāni
Instrumentalprajāmṛtatvena prajāmṛtatvābhyām prajāmṛtatvaiḥ
Dativeprajāmṛtatvāya prajāmṛtatvābhyām prajāmṛtatvebhyaḥ
Ablativeprajāmṛtatvāt prajāmṛtatvābhyām prajāmṛtatvebhyaḥ
Genitiveprajāmṛtatvasya prajāmṛtatvayoḥ prajāmṛtatvānām
Locativeprajāmṛtatve prajāmṛtatvayoḥ prajāmṛtatveṣu

Compound prajāmṛtatva -

Adverb -prajāmṛtatvam -prajāmṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria