Declension table of prajākāma

Deva

NeuterSingularDualPlural
Nominativeprajākāmam prajākāme prajākāmāni
Vocativeprajākāma prajākāme prajākāmāni
Accusativeprajākāmam prajākāme prajākāmāni
Instrumentalprajākāmena prajākāmābhyām prajākāmaiḥ
Dativeprajākāmāya prajākāmābhyām prajākāmebhyaḥ
Ablativeprajākāmāt prajākāmābhyām prajākāmebhyaḥ
Genitiveprajākāmasya prajākāmayoḥ prajākāmānām
Locativeprajākāme prajākāmayoḥ prajākāmeṣu

Compound prajākāma -

Adverb -prajākāmam -prajākāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria