Declension table of prajākāma

Deva

MasculineSingularDualPlural
Nominativeprajākāmaḥ prajākāmau prajākāmāḥ
Vocativeprajākāma prajākāmau prajākāmāḥ
Accusativeprajākāmam prajākāmau prajākāmān
Instrumentalprajākāmena prajākāmābhyām prajākāmaiḥ prajākāmebhiḥ
Dativeprajākāmāya prajākāmābhyām prajākāmebhyaḥ
Ablativeprajākāmāt prajākāmābhyām prajākāmebhyaḥ
Genitiveprajākāmasya prajākāmayoḥ prajākāmānām
Locativeprajākāme prajākāmayoḥ prajākāmeṣu

Compound prajākāma -

Adverb -prajākāmam -prajākāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria