Declension table of prajāhita

Deva

NeuterSingularDualPlural
Nominativeprajāhitam prajāhite prajāhitāni
Vocativeprajāhita prajāhite prajāhitāni
Accusativeprajāhitam prajāhite prajāhitāni
Instrumentalprajāhitena prajāhitābhyām prajāhitaiḥ
Dativeprajāhitāya prajāhitābhyām prajāhitebhyaḥ
Ablativeprajāhitāt prajāhitābhyām prajāhitebhyaḥ
Genitiveprajāhitasya prajāhitayoḥ prajāhitānām
Locativeprajāhite prajāhitayoḥ prajāhiteṣu

Compound prajāhita -

Adverb -prajāhitam -prajāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria