Declension table of ?prajāhan

Deva

NeuterSingularDualPlural
Nominativeprajāha prajāhnī prajāhanī prajāhāni
Vocativeprajāhan prajāha prajāhnī prajāhanī prajāhāni
Accusativeprajāha prajāhnī prajāhanī prajāhāni
Instrumentalprajāhnā prajāhabhyām prajāhabhiḥ
Dativeprajāhne prajāhabhyām prajāhabhyaḥ
Ablativeprajāhnaḥ prajāhabhyām prajāhabhyaḥ
Genitiveprajāhnaḥ prajāhnoḥ prajāhnām
Locativeprajāhni prajāhani prajāhnoḥ prajāhasu

Compound prajāha -

Adverb -prajāha -prajāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria