Declension table of ?prajāgupti

Deva

FeminineSingularDualPlural
Nominativeprajāguptiḥ prajāguptī prajāguptayaḥ
Vocativeprajāgupte prajāguptī prajāguptayaḥ
Accusativeprajāguptim prajāguptī prajāguptīḥ
Instrumentalprajāguptyā prajāguptibhyām prajāguptibhiḥ
Dativeprajāguptyai prajāguptaye prajāguptibhyām prajāguptibhyaḥ
Ablativeprajāguptyāḥ prajāgupteḥ prajāguptibhyām prajāguptibhyaḥ
Genitiveprajāguptyāḥ prajāgupteḥ prajāguptyoḥ prajāguptīnām
Locativeprajāguptyām prajāguptau prajāguptyoḥ prajāguptiṣu

Compound prajāgupti -

Adverb -prajāgupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria