Declension table of ?prajāghnī

Deva

FeminineSingularDualPlural
Nominativeprajāghnī prajāghnyau prajāghnyaḥ
Vocativeprajāghni prajāghnyau prajāghnyaḥ
Accusativeprajāghnīm prajāghnyau prajāghnīḥ
Instrumentalprajāghnyā prajāghnībhyām prajāghnībhiḥ
Dativeprajāghnyai prajāghnībhyām prajāghnībhyaḥ
Ablativeprajāghnyāḥ prajāghnībhyām prajāghnībhyaḥ
Genitiveprajāghnyāḥ prajāghnyoḥ prajāghnīnām
Locativeprajāghnyām prajāghnyoḥ prajāghnīṣu

Compound prajāghni - prajāghnī -

Adverb -prajāghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria