Declension table of ?prajāgarūka

Deva

MasculineSingularDualPlural
Nominativeprajāgarūkaḥ prajāgarūkau prajāgarūkāḥ
Vocativeprajāgarūka prajāgarūkau prajāgarūkāḥ
Accusativeprajāgarūkam prajāgarūkau prajāgarūkān
Instrumentalprajāgarūkeṇa prajāgarūkābhyām prajāgarūkaiḥ prajāgarūkebhiḥ
Dativeprajāgarūkāya prajāgarūkābhyām prajāgarūkebhyaḥ
Ablativeprajāgarūkāt prajāgarūkābhyām prajāgarūkebhyaḥ
Genitiveprajāgarūkasya prajāgarūkayoḥ prajāgarūkāṇām
Locativeprajāgarūke prajāgarūkayoḥ prajāgarūkeṣu

Compound prajāgarūka -

Adverb -prajāgarūkam -prajāgarūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria