Declension table of prajāgara

Deva

MasculineSingularDualPlural
Nominativeprajāgaraḥ prajāgarau prajāgarāḥ
Vocativeprajāgara prajāgarau prajāgarāḥ
Accusativeprajāgaram prajāgarau prajāgarān
Instrumentalprajāgareṇa prajāgarābhyām prajāgaraiḥ prajāgarebhiḥ
Dativeprajāgarāya prajāgarābhyām prajāgarebhyaḥ
Ablativeprajāgarāt prajāgarābhyām prajāgarebhyaḥ
Genitiveprajāgarasya prajāgarayoḥ prajāgarāṇām
Locativeprajāgare prajāgarayoḥ prajāgareṣu

Compound prajāgara -

Adverb -prajāgaram -prajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria