Declension table of ?prajādāna

Deva

NeuterSingularDualPlural
Nominativeprajādānam prajādāne prajādānāni
Vocativeprajādāna prajādāne prajādānāni
Accusativeprajādānam prajādāne prajādānāni
Instrumentalprajādānena prajādānābhyām prajādānaiḥ
Dativeprajādānāya prajādānābhyām prajādānebhyaḥ
Ablativeprajādānāt prajādānābhyām prajādānebhyaḥ
Genitiveprajādānasya prajādānayoḥ prajādānānām
Locativeprajādāne prajādānayoḥ prajādāneṣu

Compound prajādāna -

Adverb -prajādānam -prajādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria