Declension table of ?prajācandra

Deva

MasculineSingularDualPlural
Nominativeprajācandraḥ prajācandrau prajācandrāḥ
Vocativeprajācandra prajācandrau prajācandrāḥ
Accusativeprajācandram prajācandrau prajācandrān
Instrumentalprajācandreṇa prajācandrābhyām prajācandraiḥ prajācandrebhiḥ
Dativeprajācandrāya prajācandrābhyām prajācandrebhyaḥ
Ablativeprajācandrāt prajācandrābhyām prajācandrebhyaḥ
Genitiveprajācandrasya prajācandrayoḥ prajācandrāṇām
Locativeprajācandre prajācandrayoḥ prajācandreṣu

Compound prajācandra -

Adverb -prajācandram -prajācandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria