Declension table of ?praiyavrata

Deva

NeuterSingularDualPlural
Nominativepraiyavratam praiyavrate praiyavratāni
Vocativepraiyavrata praiyavrate praiyavratāni
Accusativepraiyavratam praiyavrate praiyavratāni
Instrumentalpraiyavratena praiyavratābhyām praiyavrataiḥ
Dativepraiyavratāya praiyavratābhyām praiyavratebhyaḥ
Ablativepraiyavratāt praiyavratābhyām praiyavratebhyaḥ
Genitivepraiyavratasya praiyavratayoḥ praiyavratānām
Locativepraiyavrate praiyavratayoḥ praiyavrateṣu

Compound praiyavrata -

Adverb -praiyavratam -praiyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria