Declension table of ?praiyavrata

Deva

MasculineSingularDualPlural
Nominativepraiyavrataḥ praiyavratau praiyavratāḥ
Vocativepraiyavrata praiyavratau praiyavratāḥ
Accusativepraiyavratam praiyavratau praiyavratān
Instrumentalpraiyavratena praiyavratābhyām praiyavrataiḥ praiyavratebhiḥ
Dativepraiyavratāya praiyavratābhyām praiyavratebhyaḥ
Ablativepraiyavratāt praiyavratābhyām praiyavratebhyaḥ
Genitivepraiyavratasya praiyavratayoḥ praiyavratānām
Locativepraiyavrate praiyavratayoḥ praiyavrateṣu

Compound praiyavrata -

Adverb -praiyavratam -praiyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria