Declension table of ?praiyaṅgava

Deva

MasculineSingularDualPlural
Nominativepraiyaṅgavaḥ praiyaṅgavau praiyaṅgavāḥ
Vocativepraiyaṅgava praiyaṅgavau praiyaṅgavāḥ
Accusativepraiyaṅgavam praiyaṅgavau praiyaṅgavān
Instrumentalpraiyaṅgaveṇa praiyaṅgavābhyām praiyaṅgavaiḥ praiyaṅgavebhiḥ
Dativepraiyaṅgavāya praiyaṅgavābhyām praiyaṅgavebhyaḥ
Ablativepraiyaṅgavāt praiyaṅgavābhyām praiyaṅgavebhyaḥ
Genitivepraiyaṅgavasya praiyaṅgavayoḥ praiyaṅgavāṇām
Locativepraiyaṅgave praiyaṅgavayoḥ praiyaṅgaveṣu

Compound praiyaṅgava -

Adverb -praiyaṅgavam -praiyaṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria