Declension table of ?praiya

Deva

NeuterSingularDualPlural
Nominativepraiyam praiye praiyāṇi
Vocativepraiya praiye praiyāṇi
Accusativepraiyam praiye praiyāṇi
Instrumentalpraiyeṇa praiyābhyām praiyaiḥ
Dativepraiyāya praiyābhyām praiyebhyaḥ
Ablativepraiyāt praiyābhyām praiyebhyaḥ
Genitivepraiyasya praiyayoḥ praiyāṇām
Locativepraiye praiyayoḥ praiyeṣu

Compound praiya -

Adverb -praiyam -praiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria