Declension table of ?praiṣyasaṃyutā

Deva

FeminineSingularDualPlural
Nominativepraiṣyasaṃyutā praiṣyasaṃyute praiṣyasaṃyutāḥ
Vocativepraiṣyasaṃyute praiṣyasaṃyute praiṣyasaṃyutāḥ
Accusativepraiṣyasaṃyutām praiṣyasaṃyute praiṣyasaṃyutāḥ
Instrumentalpraiṣyasaṃyutayā praiṣyasaṃyutābhyām praiṣyasaṃyutābhiḥ
Dativepraiṣyasaṃyutāyai praiṣyasaṃyutābhyām praiṣyasaṃyutābhyaḥ
Ablativepraiṣyasaṃyutāyāḥ praiṣyasaṃyutābhyām praiṣyasaṃyutābhyaḥ
Genitivepraiṣyasaṃyutāyāḥ praiṣyasaṃyutayoḥ praiṣyasaṃyutānām
Locativepraiṣyasaṃyutāyām praiṣyasaṃyutayoḥ praiṣyasaṃyutāsu

Adverb -praiṣyasaṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria