Declension table of ?praiṣyasaṃyuta

Deva

NeuterSingularDualPlural
Nominativepraiṣyasaṃyutam praiṣyasaṃyute praiṣyasaṃyutāni
Vocativepraiṣyasaṃyuta praiṣyasaṃyute praiṣyasaṃyutāni
Accusativepraiṣyasaṃyutam praiṣyasaṃyute praiṣyasaṃyutāni
Instrumentalpraiṣyasaṃyutena praiṣyasaṃyutābhyām praiṣyasaṃyutaiḥ
Dativepraiṣyasaṃyutāya praiṣyasaṃyutābhyām praiṣyasaṃyutebhyaḥ
Ablativepraiṣyasaṃyutāt praiṣyasaṃyutābhyām praiṣyasaṃyutebhyaḥ
Genitivepraiṣyasaṃyutasya praiṣyasaṃyutayoḥ praiṣyasaṃyutānām
Locativepraiṣyasaṃyute praiṣyasaṃyutayoḥ praiṣyasaṃyuteṣu

Compound praiṣyasaṃyuta -

Adverb -praiṣyasaṃyutam -praiṣyasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria