Declension table of ?praiṣyabhāva

Deva

MasculineSingularDualPlural
Nominativepraiṣyabhāvaḥ praiṣyabhāvau praiṣyabhāvāḥ
Vocativepraiṣyabhāva praiṣyabhāvau praiṣyabhāvāḥ
Accusativepraiṣyabhāvam praiṣyabhāvau praiṣyabhāvān
Instrumentalpraiṣyabhāveṇa praiṣyabhāvābhyām praiṣyabhāvaiḥ praiṣyabhāvebhiḥ
Dativepraiṣyabhāvāya praiṣyabhāvābhyām praiṣyabhāvebhyaḥ
Ablativepraiṣyabhāvāt praiṣyabhāvābhyām praiṣyabhāvebhyaḥ
Genitivepraiṣyabhāvasya praiṣyabhāvayoḥ praiṣyabhāvāṇām
Locativepraiṣyabhāve praiṣyabhāvayoḥ praiṣyabhāveṣu

Compound praiṣyabhāva -

Adverb -praiṣyabhāvam -praiṣyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria