Declension table of praiṣya

Deva

MasculineSingularDualPlural
Nominativepraiṣyaḥ praiṣyau praiṣyāḥ
Vocativepraiṣya praiṣyau praiṣyāḥ
Accusativepraiṣyam praiṣyau praiṣyān
Instrumentalpraiṣyeṇa praiṣyābhyām praiṣyaiḥ praiṣyebhiḥ
Dativepraiṣyāya praiṣyābhyām praiṣyebhyaḥ
Ablativepraiṣyāt praiṣyābhyām praiṣyebhyaḥ
Genitivepraiṣyasya praiṣyayoḥ praiṣyāṇām
Locativepraiṣye praiṣyayoḥ praiṣyeṣu

Compound praiṣya -

Adverb -praiṣyam -praiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria