Declension table of ?praiṣika

Deva

MasculineSingularDualPlural
Nominativepraiṣikaḥ praiṣikau praiṣikāḥ
Vocativepraiṣika praiṣikau praiṣikāḥ
Accusativepraiṣikam praiṣikau praiṣikān
Instrumentalpraiṣikeṇa praiṣikābhyām praiṣikaiḥ praiṣikebhiḥ
Dativepraiṣikāya praiṣikābhyām praiṣikebhyaḥ
Ablativepraiṣikāt praiṣikābhyām praiṣikebhyaḥ
Genitivepraiṣikasya praiṣikayoḥ praiṣikāṇām
Locativepraiṣike praiṣikayoḥ praiṣikeṣu

Compound praiṣika -

Adverb -praiṣikam -praiṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria