Declension table of ?praiṣakarā

Deva

FeminineSingularDualPlural
Nominativepraiṣakarā praiṣakare praiṣakarāḥ
Vocativepraiṣakare praiṣakare praiṣakarāḥ
Accusativepraiṣakarām praiṣakare praiṣakarāḥ
Instrumentalpraiṣakarayā praiṣakarābhyām praiṣakarābhiḥ
Dativepraiṣakarāyai praiṣakarābhyām praiṣakarābhyaḥ
Ablativepraiṣakarāyāḥ praiṣakarābhyām praiṣakarābhyaḥ
Genitivepraiṣakarāyāḥ praiṣakarayoḥ praiṣakarāṇām
Locativepraiṣakarāyām praiṣakarayoḥ praiṣakarāsu

Adverb -praiṣakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria