Declension table of ?praiṣakara

Deva

NeuterSingularDualPlural
Nominativepraiṣakaram praiṣakare praiṣakarāṇi
Vocativepraiṣakara praiṣakare praiṣakarāṇi
Accusativepraiṣakaram praiṣakare praiṣakarāṇi
Instrumentalpraiṣakareṇa praiṣakarābhyām praiṣakaraiḥ
Dativepraiṣakarāya praiṣakarābhyām praiṣakarebhyaḥ
Ablativepraiṣakarāt praiṣakarābhyām praiṣakarebhyaḥ
Genitivepraiṣakarasya praiṣakarayoḥ praiṣakarāṇām
Locativepraiṣakare praiṣakarayoḥ praiṣakareṣu

Compound praiṣakara -

Adverb -praiṣakaram -praiṣakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria