Declension table of ?praiṣakara

Deva

MasculineSingularDualPlural
Nominativepraiṣakaraḥ praiṣakarau praiṣakarāḥ
Vocativepraiṣakara praiṣakarau praiṣakarāḥ
Accusativepraiṣakaram praiṣakarau praiṣakarān
Instrumentalpraiṣakareṇa praiṣakarābhyām praiṣakaraiḥ praiṣakarebhiḥ
Dativepraiṣakarāya praiṣakarābhyām praiṣakarebhyaḥ
Ablativepraiṣakarāt praiṣakarābhyām praiṣakarebhyaḥ
Genitivepraiṣakarasya praiṣakarayoḥ praiṣakarāṇām
Locativepraiṣakare praiṣakarayoḥ praiṣakareṣu

Compound praiṣakara -

Adverb -praiṣakaram -praiṣakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria