Declension table of ?praiṣakṛtā

Deva

FeminineSingularDualPlural
Nominativepraiṣakṛtā praiṣakṛte praiṣakṛtāḥ
Vocativepraiṣakṛte praiṣakṛte praiṣakṛtāḥ
Accusativepraiṣakṛtām praiṣakṛte praiṣakṛtāḥ
Instrumentalpraiṣakṛtayā praiṣakṛtābhyām praiṣakṛtābhiḥ
Dativepraiṣakṛtāyai praiṣakṛtābhyām praiṣakṛtābhyaḥ
Ablativepraiṣakṛtāyāḥ praiṣakṛtābhyām praiṣakṛtābhyaḥ
Genitivepraiṣakṛtāyāḥ praiṣakṛtayoḥ praiṣakṛtānām
Locativepraiṣakṛtāyām praiṣakṛtayoḥ praiṣakṛtāsu

Adverb -praiṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria