Declension table of praiṣa

Deva

MasculineSingularDualPlural
Nominativepraiṣaḥ praiṣau praiṣāḥ
Vocativepraiṣa praiṣau praiṣāḥ
Accusativepraiṣam praiṣau praiṣān
Instrumentalpraiṣeṇa praiṣābhyām praiṣaiḥ praiṣebhiḥ
Dativepraiṣāya praiṣābhyām praiṣebhyaḥ
Ablativepraiṣāt praiṣābhyām praiṣebhyaḥ
Genitivepraiṣasya praiṣayoḥ praiṣāṇām
Locativepraiṣe praiṣayoḥ praiṣeṣu

Compound praiṣa -

Adverb -praiṣam -praiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria